Original

षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः ।प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ।ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥ १५ ॥

Segmented

षड्वर्ग-विद् महा-बुद्धिः नीति-धर्म-विद् उत्तमः प्रजा इमाः ते पिता षष्टिम् वर्षाणि अपालयत् ततो दिष्टान्तम् आपन्नः सर्पेन अनतिवर्तितम्

Analysis

Word Lemma Parse
षड्वर्ग षड्वर्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
नीति नीति pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
इमाः इदम् pos=n,g=f,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अपालयत् पालय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
सर्पेन सर्प pos=n,g=m,c=3,n=s
अनतिवर्तितम् अनतिवर्तित pos=a,g=m,c=2,n=s