Original

राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः ।जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥ १४ ॥

Segmented

राज-धर्म-अर्थ-कुशलः युक्तः सर्व-गुणैः नृपः जित-इन्द्रियः च आत्मवान् च मेधावी वृद्ध-सेवितः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
नृपः नृप pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part