Original

परिक्षीणेषु कुरुषु उत्तरायामजायत ।परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥ १३ ॥

Segmented

परिक्षीणेषु कुरुषु उत्तरायाम् अजायत परिक्षिद् अभवत् तेन सौभद्रस्य आत्मजः बली

Analysis

Word Lemma Parse
परिक्षीणेषु परिक्षि pos=va,g=m,c=7,n=p,f=part
कुरुषु कुरु pos=n,g=m,c=7,n=p
उत्तरायाम् उत्तरा pos=n,g=f,c=7,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
परिक्षिद् परिक्षित् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s