Original

गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ।लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥ १२ ॥

Segmented

गोविन्दस्य प्रियः च आसीत् पिता ते जनमेजय लोकस्य च एव सर्वस्य प्रिय आसीन् महा-यशाः

Analysis

Word Lemma Parse
गोविन्दस्य गोविन्द pos=n,g=m,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s