Original

तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ।धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥ ११ ॥

Segmented

तुष्ट-पुः-जनः श्रीमान् सत्य-वाच् दृढ-विक्रमः धनुर्वेदे च शिष्यो ऽभून् नृपः शारद्वतस्य सः

Analysis

Word Lemma Parse
तुष्ट तुष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जनः जन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
नृपः नृप pos=n,g=m,c=1,n=s
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
सः तद् pos=n,g=m,c=1,n=s