Original

विधवानाथकृपणान्विकलांश्च बभार सः ।सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥ १० ॥

Segmented

विधवा-अनाथ-कृपणान् विकलान् च बभार सः सुदर्शः सर्व-भूतानाम् आसीत् सोम इव अपरः

Analysis

Word Lemma Parse
विधवा विधवा pos=n,comp=y
अनाथ अनाथ pos=a,comp=y
कृपणान् कृपण pos=a,g=m,c=2,n=p
विकलान् विकल pos=a,g=m,c=2,n=p
pos=i
बभार भृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
सुदर्शः सुदर्श pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
सोम सोम pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s