Original

शौनक उवाच ।यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥ १ ॥

Segmented

शौनक उवाच यद् अपृच्छत् तदा राजा मन्त्रिणो जनमेजयः पितुः स्वर्ग-गतिम् तन् मे विस्तरेण पुनः वद

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=2,n=p
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
वद वद् pos=v,p=2,n=s,l=lot