Original

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत ।आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम् ॥ ९ ॥

Segmented

जरत्कारुः ततस् वाक्यम् इति उक्ता प्रत्यभाषत आश्वासयन्ती संतप्तम् वासुकिम् पन्नग-ईश्वरम्

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
आश्वासयन्ती आश्वासय् pos=va,g=f,c=1,n=s,f=part
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s