Original

आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् ।शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥ ८ ॥

Segmented

आचक्ष्व भद्रे भर्तुः त्वम् सर्वम् एव विचेष्टितम् शल्यम् उद्धर मे घोरम् भद्रे हृदि चिर-स्थितम्

Analysis

Word Lemma Parse
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
भद्रे भद्र pos=a,g=f,c=8,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s
शल्यम् शल्य pos=n,g=n,c=2,n=s
उद्धर उद्धृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
चिर चिर pos=a,comp=y
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part