Original

दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः ।नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥ ७ ॥

Segmented

दुर्वासताम् विदित्वा च भर्तुः ते अति तपस्विनः न एनम् अन्वागमिष्यामि कदाचिद् हि शपेत् स माम्

Analysis

Word Lemma Parse
दुर्वासताम् दुर्वासता pos=n,g=f,c=2,n=s
विदित्वा विद् pos=vi
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्वागमिष्यामि अन्वागम् pos=v,p=1,n=s,l=lrt
कदाचिद् कदाचिद् pos=i
हि हि pos=i
शपेत् शप् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s