Original

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् ।किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥ ६ ॥

Segmented

कामम् च मम न न्याय्यम् प्रष्टुम् त्वाम् कार्यम् ईदृशम् किम् तु कार्य-गरीयस्-त्वात् ततस् त्वा अहम् अचूचुदम्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
प्रष्टुम् प्रच्छ् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
कार्य कार्य pos=n,comp=y
गरीयस् गरीयस् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun