Original

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् ।न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥ ५ ॥

Segmented

अपि अस्ति गर्भः सुभगे तस्मात् ते मुनि-सत्तमात् न च इच्छामि अफलम् तस्य दारकर्म मनीषिणः

Analysis

Word Lemma Parse
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
गर्भः गर्भ pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
pos=i
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
अफलम् अफल pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दारकर्म दारकर्मन् pos=n,g=n,c=2,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s