Original

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् ।एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥ ४ ॥

Segmented

स सर्प-सत्रात् किल नो मोक्षयिष्यति वीर्यवान् एवम् पितामहः पूर्वम् उक्तवान् माम् सुरैः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्प सर्प pos=n,comp=y
सत्रात् सत्त्र pos=n,g=n,c=5,n=s
किल किल pos=i
नो मद् pos=n,g=,c=2,n=p
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
सह सह pos=i