Original

जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् ।पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥ ३ ॥

Segmented

जानासि भद्रे यत् कार्यम् प्रदाने कारणम् च यत् पन्नगानाम् हित-अर्थाय पुत्रः ते स्यात् ततो यदि

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
भद्रे भद्र pos=a,g=f,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रदाने प्रदान pos=n,g=n,c=7,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
यदि यदि pos=i