Original

भगवानिव देवेशः शूलपाणिर्हिरण्यदः ।विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥ २२ ॥

Segmented

भगवान् इव देवेशः शूलपाणिः हिरण्य-दः विवर्धमानः सर्वान् तान् पन्नगान् अभ्यहर्षयत्

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
इव इव pos=i
देवेशः देवेश pos=n,g=m,c=1,n=s
शूलपाणिः शूलपाणि pos=n,g=m,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
दः pos=a,g=m,c=1,n=s
विवर्धमानः विवृध् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
अभ्यहर्षयत् अभिहर्षय् pos=v,p=3,n=s,l=lan