Original

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् ।गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥ २१ ॥

Segmented

स बाल एव तत्रस्थः चरन् अमित-बुद्धिमान् गृहे पन्नग-राजस्य प्रयत्नात् पर्यरक्ष्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
पन्नग पन्नग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
प्रयत्नात् प्रयत्न pos=n,g=m,c=5,n=s
पर्यरक्ष्यत परिरक्ष् pos=v,p=3,n=s,l=lan