Original

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ।वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥ २० ॥

Segmented

अस्ति इति उक्त्वा गतो यस्मात् पिता गर्भ-स्थम् एव तम् वनम् तस्माद् इदम् तस्य नाम आस्तीक-इति विश्रुतम्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
उक्त्वा वच् pos=vi
गतो गम् pos=va,g=m,c=1,n=s,f=part
यस्मात् यद् pos=n,g=n,c=5,n=s
पिता पितृ pos=n,g=m,c=1,n=s
गर्भ गर्भ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
आस्तीक आस्तीक pos=n,comp=y
इति इति pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part