Original

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् ।उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥ २ ॥

Segmented

ततः स भुजग-श्रेष्ठः श्रुत्वा सु महत् अप्रियम् उवाच भगिनीम् दीनाम् तदा दीनतरः स्वयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भुजग भुजग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
तदा तदा pos=i
दीनतरः दीनतर pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i