Original

ववृधे स च तत्रैव नागराजनिवेशने ।वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥ १८ ॥

Segmented

ववृधे स च तत्र एव नाग-राज-निवेशने वेदान् च अधिजगे साङ्गान् भार्गवात् च्यवन-आत्मजात्

Analysis

Word Lemma Parse
ववृधे वृध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
अधिजगे अधिगा pos=v,p=3,n=s,l=lit
साङ्गान् साङ्ग pos=a,g=m,c=2,n=p
भार्गवात् भार्गव pos=n,g=m,c=5,n=s
च्यवन च्यवन pos=n,comp=y
आत्मजात् आत्मज pos=n,g=m,c=5,n=s