Original

ततः स ववृधे गर्भो महातेजा रविप्रभः ।यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥ १६ ॥

Segmented

ततः स ववृधे गर्भो महा-तेजाः रवि-प्रभः यथा सोमो द्विजश्रेष्ठ शुक्ल-पक्ष-उदितः दिवि

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
गर्भो गर्भ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रवि रवि pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
यथा यथा pos=i
सोमो सोम pos=n,g=m,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
शुक्ल शुक्ल pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
उदितः उदि pos=va,g=m,c=1,n=s,f=part
दिवि दिव् pos=n,g=m,c=7,n=s