Original

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा ।एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥ १४ ॥

Segmented

एतत् श्रुत्वा स नाग-इन्द्रः वासुकिः परया मुदा एवम् अस्तु इति तद् वाक्यम् भगिन्याः प्रत्यगृह्णत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भगिन्याः भगिनी pos=n,g=f,c=6,n=s
प्रत्यगृह्णत प्रतिग्रह् pos=v,p=3,n=p,l=lan