Original

न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे ।उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥ १२ ॥

Segmented

न संतापः त्वया कार्यः कार्यम् प्रति भुजंगमे उत्पत्स्यति हि ते पुत्रो ज्वलन-अर्क-सम-द्युतिः

Analysis

Word Lemma Parse
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
भुजंगमे भुजंगमा pos=n,g=f,c=8,n=s
उत्पत्स्यति उत्पद् pos=v,p=3,n=s,l=lrt
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ज्वलन ज्वलन pos=a,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s