Original

सूत उवाच ।गतमात्रं तु भर्तारं जरत्कारुरवेदयत् ।भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥ १ ॥

Segmented

सूत उवाच गत-मात्रम् तु भर्तारम् जरत्कारुः अवेदयत् भ्रातुः त्वरितम् आगम्य यथातथ्यम् तपोधन

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
तु तु pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
अवेदयत् वेदय् pos=v,p=3,n=s,l=lan
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
आगम्य आगम् pos=vi
यथातथ्यम् यथातथ्यम् pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s