Original

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ।इतो मयि गते भीरु गतः स भगवानिति ।त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥ २९ ॥

Segmented

सुखम् अस्मि उषितः भद्रे ब्रूयाः त्वम् भ्रातरम् शुभे इतो मयि गते भीरु गतः स भगवान् इति त्वम् च अपि मयि निष्क्रान्ते न शोकम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
इतो pos=va,g=m,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
भीरु भीरु pos=a,g=f,c=8,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
इति इति pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
मयि मद् pos=n,g=,c=7,n=s
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat