Original

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् ।निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥ १२ ॥

Segmented

उग्रे तपसि वर्तन्तम् पितरः चोदयन्ति माम् निविशस्व इति दुःख-आर्ताः तेषाम् प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
उग्रे उग्र pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
वर्तन्तम् वृत् pos=va,g=m,c=2,n=s,f=part
पितरः पितृ pos=n,g=m,c=1,n=p
चोदयन्ति चोदय् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
निविशस्व निविश् pos=v,p=2,n=s,l=lot
इति इति pos=i
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s