Original

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ ८ ॥

Segmented

क्रोधो हि धर्मम् हरति यतीनाम् दुःख-संचितम् ततो धर्म-विहीनानाम् गतिः इष्टा न विद्यते

Analysis

Word Lemma Parse
क्रोधो क्रोध pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
यतीनाम् यति pos=n,g=m,c=6,n=p
दुःख दुःख pos=n,comp=y
संचितम् संचि pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
धर्म धर्म pos=n,comp=y
विहीनानाम् विहा pos=va,g=m,c=6,n=p,f=part
गतिः गति pos=n,g=f,c=1,n=s
इष्टा इष्ट pos=a,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat