Original

स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् ।चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥ ७ ॥

Segmented

स त्वम् शम-युतः भूत्वा वन्यम् आहारम् आहरन् चर क्रोधम् इमम् त्यक्त्वा न एवम् धर्मम् प्रहास्यसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शम शम pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वन्यम् वन्य pos=a,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
आहरन् आहृ pos=va,g=m,c=1,n=s,f=part
चर चर् pos=v,p=2,n=s,l=lot
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
pos=i
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रहास्यसि प्रहा pos=v,p=2,n=s,l=lrt