Original

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥ ६ ॥

Segmented

सो ऽहम् पश्यामि वक्तव्यम् त्वयि धर्म-भृताम् वर पुत्र-त्वम् बाल-ताम् च एव ते अवेक्ष्य च साहसम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वक्तव्यम् वक्तव्य pos=n,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
बाल बाल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
साहसम् साहस pos=n,g=n,c=2,n=s