Original

किं पुनर्बाल एव त्वं तपसा भावितः प्रभो ।वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥ ५ ॥

Segmented

किम् पुनः बाल एव त्वम् तपसा भावितः प्रभो वर्धते च प्रभवताम् कोपो ऽतीव महात्मनाम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावितः भावय् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
प्रभवताम् प्रभू pos=va,g=m,c=6,n=p,f=part
कोपो कोप pos=n,g=m,c=1,n=s
ऽतीव अतीव pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p