Original

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु ।यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥ ४ ॥

Segmented

पित्रा पुत्रो वयःस्थो ऽपि सततम् वाच्य एव तु यथा स्याद् गुण-संयुक्तः प्राप्नुयात् च महद् यशः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वयःस्थो वयःस्थ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सततम् सतत pos=a,g=n,c=1,n=s
वाच्य वच् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
तु तु pos=i
यथा यथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गुण गुण pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s