Original

काश्यप उवाच ।अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् ।करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥ ३९ ॥

Segmented

काश्यप उवाच अहम् तम् नृपतिम् नाग त्वया दष्टम् अपज्वरम् करिष्य इति मे बुद्धिः विद्या-बलम् उपाश्रितः

Analysis

Word Lemma Parse
काश्यप काश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
नाग नाग pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
अपज्वरम् अपज्वर pos=a,g=m,c=2,n=s
करिष्य कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part