Original

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा ।पाण्डवानां कुलकरं राजानममितौजसम् ।गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥ ३७ ॥

Segmented

तम् दष्टम् पन्नग-इन्द्रेण तेन अग्नि-सम-तेजसा पाण्डवानाम् कुल-करम् राजानम् अमित-ओजसम् गच्छामि सौम्य त्वरितम् सद्यः कर्तुम् अपज्वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
सौम्य सौम्य pos=a,g=m,c=8,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
सद्यः सद्यस् pos=i
कर्तुम् कृ pos=vi
अपज्वरम् अपज्वर pos=a,g=m,c=2,n=s