Original

काश्यप उवाच ।नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥ ३६ ॥

Segmented

काश्यप उवाच नृपम् कुरु-कुल-उत्पन्नम् परिक्षितम् अरिंदमम् तक्षकः पन्नग-श्रेष्ठः तेजसा अद्य प्रधक्ष्यति

Analysis

Word Lemma Parse
काश्यप काश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अद्य अद्य pos=i
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt