Original

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥ ३४ ॥

Segmented

तम् ददर्श स नाग-इन्द्रः तक्षकः काश्यपम् पथि गच्छन्तम् एकमनसम् द्विजो भूत्वा वयोतिगः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
एकमनसम् एकमनस् pos=a,g=m,c=2,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
वयोतिगः वयोतिग pos=a,g=m,c=1,n=s