Original

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥ ३३ ॥

Segmented

तम् दष्टम् पन्नग-इन्द्रेण करिष्ये ऽहम् अपज्वरम् तत्र मे अर्थः च धर्मः च भविता इति विचिन्तयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अपज्वरम् अपज्वर pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part