Original

श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् ।तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥ ३२ ॥

Segmented

श्रुतम् हि तेन तद् अभूद् अद्य तम् राज-सत्तमम् तक्षकः पन्नग-श्रेष्ठः नेष्यते यम-सादनम्

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
अद्य अद्य pos=i
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
नेष्यते नी pos=v,p=3,n=s,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s