Original

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥ ३० ॥

Segmented

राज-कार्याणि तत्रस्थः सर्वाणि एव अकरोत् च सः मन्त्रिभिः सह धर्म-ज्ञः समन्तात् परिरक्षितः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
pos=i
सः तद् pos=n,g=m,c=1,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
सह सह pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
परिरक्षितः परिरक्ष् pos=va,g=m,c=1,n=s,f=part