Original

शमीक उवाच ।जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा ।नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥ ३ ॥

Segmented

शमीक उवाच जानामि उग्र-प्रभावम् त्वाम् पुत्र सत्य-गिः तथा न अनृतम् हि उक्त-पूर्वम् ते न एतत् मिथ्या भविष्यति

Analysis

Word Lemma Parse
शमीक शमीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
उग्र उग्र pos=a,comp=y
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
गिः गिर् pos=n,g=m,c=2,n=s
तथा तथा pos=i
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
हि हि pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt