Original

रक्षां च विदधे तत्र भिषजश्चौषधानि च ।ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥ २९ ॥

Segmented

रक्षाम् च विदधे तत्र भिषज् च औषधानि च ब्राह्मणान् सिद्ध-मन्त्रान् च सर्वतो वै न्यवेशयत्

Analysis

Word Lemma Parse
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
pos=i
विदधे विधा pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
भिषज् भिषज् pos=n,g=m,c=2,n=p
pos=i
औषधानि औषध pos=n,g=n,c=2,n=p
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
सिद्ध सिद्ध pos=n,comp=y
मन्त्रान् मन्त्र pos=n,g=m,c=2,n=p
pos=i
सर्वतो सर्वतस् pos=i
वै वै pos=i
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan