Original

निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् ।प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥ २८ ॥

Segmented

निश्चित्य मन्त्रिभिः च एव सहितो मन्त्र-तत्त्व-विद् प्रासादम् कारयामास एक-स्तम्भम् सु रक्षितम्

Analysis

Word Lemma Parse
निश्चित्य निश्चि pos=vi
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सहितो सहित pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
सु सु pos=i
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part