Original

ततस्तं प्रेषयामास राजा गौरमुखं तदा ।भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥ २६ ॥

Segmented

ततस् तम् प्रेषयामास राजा गौरमुखम् तदा भूयः प्रसादम् भगवान् करोतु इति मे इति वै

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
गौरमुखम् गौरमुख pos=n,g=m,c=2,n=s
तदा तदा pos=i
भूयः भूयस् pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
वै वै pos=i