Original

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥ २५ ॥

Segmented

न हि मृत्युम् तथा राजा श्रुत्वा वै सो ऽन्वतप्यत अशोचद् अमर-प्रख्यः यथा कृत्वा इह कर्म तत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वै वै pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्वतप्यत अनुतप् pos=v,p=3,n=s,l=lan
अशोचद् शुच् pos=v,p=3,n=s,l=lan
अमर अमर pos=n,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
यथा यथा pos=i
कृत्वा कृ pos=vi
इह इह pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s