Original

तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा ।भूय एवाभवद्राजा शोकसंतप्तमानसः ॥ २३ ॥

Segmented

तम् च मौन-व्रत-धरम् श्रुत्वा मुनि-वरम् तदा भूय एव अभवत् राजा शोक-संतप्त-मानसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
मौन मौन pos=n,comp=y
व्रत व्रत pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मुनि मुनि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तदा तदा pos=i
भूय भूयस् pos=i
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
संतप्त संतप् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s