Original

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥ २१ ॥

Segmented

न हि शक्नोति संयन्तुम् पुत्रम् कोप-समन्वितम् ततो ऽहम् प्रेषितः तेन तव राजन् हित-अर्थिना

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
संयन्तुम् संयम् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कोप कोप pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हित हित pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s