Original

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥ २० ॥

Segmented

तत्र रक्षाम् कुरुष्व इति पुनः पुनः अथ अब्रवीत् तद् अन्यथा न शक्यम् च कर्तुम् केनचिद् अपि उत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
pos=i
कर्तुम् कृ pos=vi
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
अपि अपि pos=i
उत उत pos=i