Original

नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥ २ ॥

Segmented

न एव अन्यथा इदम् भविता पितः एष ब्रवीमि ते न अहम् मृषा प्रब्रवीमि स्वैरेषु अपि कुतः शपन्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अन्यथा अन्यथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
पितः पितृ pos=n,g=,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मृषा मृषा pos=i
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
कुतः कुतस् pos=i
शपन् शप् pos=va,g=m,c=1,n=s,f=part