Original

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ।अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ।क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥ १८ ॥

Segmented

तस्य त्वया नर-व्याघ्र सर्पः प्राणैः वियोजितः अवसक्तो धनुष्कोट्या स्कन्धे भरत-सत्तम क्षान्तः ते तत् कर्म पुत्रः तस्य न चक्षमे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्पः सर्प pos=n,g=m,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियोजितः वियोजय् pos=va,g=m,c=1,n=s,f=part
अवसक्तो अवसञ्ज् pos=va,g=m,c=1,n=s,f=part
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit