Original

शमीको नाम राजेन्द्र विषये वर्तते तव ।ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥ १७ ॥

Segmented

शमीको नाम राजेन्द्र विषये वर्तते तव ऋषिः परम-धर्म-आत्मा दान्तः शान्तो महा-तपाः

Analysis

Word Lemma Parse
शमीको शमीक pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजेन्द्र राजेन्द्र pos=n,g=m,c=8,n=s
विषये विषय pos=n,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
शान्तो शम् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s