Original

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥ १५ ॥

Segmented

सो ऽभिगम्य ततः शीघ्रम् नरेन्द्रम् कुरु-वर्धनम् विवेश भवनम् राज्ञः पूर्वम् द्वाःस्थैः निवेदितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
ततः ततस् pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
द्वाःस्थैः द्वाःस्थ pos=a,g=m,c=3,n=p
निवेदितः निवेदय् pos=va,g=m,c=1,n=s,f=part