Original

सूत उवाच ।एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।परिक्षिते नृपतये दयापन्नो महातपाः ॥ १३ ॥

Segmented

सूत उवाच एवम् आदिश्य शिष्यम् स प्रेषयामास सुव्रतः परिक्षिते नृपतये दया-आपन्नः महा-तपाः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आदिश्य आदिश् pos=vi
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s
परिक्षिते परिक्षित् pos=n,g=m,c=4,n=s
नृपतये नृपति pos=n,g=m,c=4,n=s
दया दया pos=n,comp=y
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s